B 344-20 Yogaratnāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 344/20
Title: Yogaratnāvalī
Dimensions: 20.5 x 9.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6333
Remarks:


Reel No. B 344-20 Inventory No. 83169

Title Yogaratnāvalī

Subject Jyotiṣa

Language Sanskrit

Reference X

Manuscript Details

Script Devanagari

Material paper

Size 20.5 x 9.5 cm

Folios 16

Lines per Folio 8

Foliation figures in the upper left-hand margin (somewhere under the abbreviation ka. jña but on the fol. 2, kalajñana) and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/6333

Manuscript Features

The whole text is in reverse order.

In some folios, the abbreviation is written in the upper left-hand margin on the recto

Excerpts

Beginning

śrīrāmāya namaḥ

yeṣāṃ hṛdi sphurati śāśvatam advitīyaṃ

tejas tamo nivahanāśa(2)karaṃ harasya

teṣām akhaṃḍaśaśikāṃtisupuṇyabhājāṃ

svapnepi no bhavati kālabhayaṃ (3) narāṇāṃ1

śakticāraṃ mahājñānam ānaṃdaṃ paramāmṛtaṃ

kālāṃtakaṃ kalāsāraṃ ni(4)śvāsaṃ ca kalātmikaṃ (!) 2 (fol. 1v1–4)

End

kiyaṃto gura(6)vaḥ saṃti

vācālāḥ kapaṭapāṭhanaḥ prauḍhāḥ

pratyaṃgavedhabivudhā

dvitrā na tu paṃca(7)ṣā jagati 82

guroḥ śiṣyasya yan noktaṃ lakṣaṇaṃ tacchivāgamāt

bodhavyaṃ (!) (8) yadvatir yasmād iyaṃ sakṣiptalakṣaṇāt (!) 83 (fol. 16r5–8)

Colophon

iti yogarantāvalyāṃ kālajñānā(9)dividhiḥ saṃpūrṇaḥ (!) (fol. 16r8–9)

Microfilm Details

Reel No. B 344/20

Date of Filming 09-08-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-05-2007

Bibliography